शनि मंत्र

नीलांजन समाभासं रविपुत्रं यमाग्रजम् |

छायामार्तंड संभूतं तं नमामि शनैश्चरम् ||

अर्धकायं महावीर्यं चंद्रादित्य विमर्दनम् |

सिंहिकागर्भसंभूतं तं राहुं प्रणमाम्यहम् ||

पलाशपुष्पसंकाशं तारकाग्रह मस्तकम् |

रौद्रंरौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम् ||

श्रीव्यासमुखोग्दीतम् यः पठेत् सुसमाहितः |

दिवा वा यदि वा रात्रौ विघ्न शांतिर्भविष्यति ||

नरनारी नृपाणांच भवेत् दुःस्वप्ननाशनम् |

ऐश्वर्यमतुलं तेषां आरोग्यं पुष्टिवर्धनम् ||

ग्रहनक्षत्रजाः पीडास्तस्कराग्निसमुभ्दवाः |

ता सर्वाःप्रशमं यान्ति व्यासोब्रुते न संशयः ||

Popular posts from this blog

पूजहि विप्र सकल गुण हीना, शुद्र न पूजहु वेद प्रवीणा

भरद्वाज-भारद्वाज वंश/गोत्र परिचय __मनुज देव भारद्वाज धर्माचार्य मुम्बई

११५ ऋषियों के नाम,जो कि हमारा गोत्र भी है